सुबन्तावली ?नवरक्तक

Roma

नपुंसकम्एकद्विबहु
प्रथमानवरक्तकम् नवरक्तके नवरक्तकानि
सम्बोधनम्नवरक्तक नवरक्तके नवरक्तकानि
द्वितीयानवरक्तकम् नवरक्तके नवरक्तकानि
तृतीयानवरक्तकेन नवरक्तकाभ्याम् नवरक्तकैः
चतुर्थीनवरक्तकाय नवरक्तकाभ्याम् नवरक्तकेभ्यः
पञ्चमीनवरक्तकात् नवरक्तकाभ्याम् नवरक्तकेभ्यः
षष्ठीनवरक्तकस्य नवरक्तकयोः नवरक्तकानाम्
सप्तमीनवरक्तके नवरक्तकयोः नवरक्तकेषु

समास नवरक्तक

अव्यय ॰नवरक्तकम् ॰नवरक्तकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria