Declension table of ?navarātrahavanavidhi

Deva

MasculineSingularDualPlural
Nominativenavarātrahavanavidhiḥ navarātrahavanavidhī navarātrahavanavidhayaḥ
Vocativenavarātrahavanavidhe navarātrahavanavidhī navarātrahavanavidhayaḥ
Accusativenavarātrahavanavidhim navarātrahavanavidhī navarātrahavanavidhīn
Instrumentalnavarātrahavanavidhinā navarātrahavanavidhibhyām navarātrahavanavidhibhiḥ
Dativenavarātrahavanavidhaye navarātrahavanavidhibhyām navarātrahavanavidhibhyaḥ
Ablativenavarātrahavanavidheḥ navarātrahavanavidhibhyām navarātrahavanavidhibhyaḥ
Genitivenavarātrahavanavidheḥ navarātrahavanavidhyoḥ navarātrahavanavidhīnām
Locativenavarātrahavanavidhau navarātrahavanavidhyoḥ navarātrahavanavidhiṣu

Compound navarātrahavanavidhi -

Adverb -navarātrahavanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria