सुबन्तावली ?नवरात्रहवनविधि

Roma

पुमान्एकद्विबहु
प्रथमानवरात्रहवनविधिः नवरात्रहवनविधी नवरात्रहवनविधयः
सम्बोधनम्नवरात्रहवनविधे नवरात्रहवनविधी नवरात्रहवनविधयः
द्वितीयानवरात्रहवनविधिम् नवरात्रहवनविधी नवरात्रहवनविधीन्
तृतीयानवरात्रहवनविधिना नवरात्रहवनविधिभ्याम् नवरात्रहवनविधिभिः
चतुर्थीनवरात्रहवनविधये नवरात्रहवनविधिभ्याम् नवरात्रहवनविधिभ्यः
पञ्चमीनवरात्रहवनविधेः नवरात्रहवनविधिभ्याम् नवरात्रहवनविधिभ्यः
षष्ठीनवरात्रहवनविधेः नवरात्रहवनविध्योः नवरात्रहवनविधीनाम्
सप्तमीनवरात्रहवनविधौ नवरात्रहवनविध्योः नवरात्रहवनविधिषु

समास नवरात्रहवनविधि

अव्यय ॰नवरात्रहवनविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria