Declension table of ?navanītamayī

Deva

FeminineSingularDualPlural
Nominativenavanītamayī navanītamayyau navanītamayyaḥ
Vocativenavanītamayi navanītamayyau navanītamayyaḥ
Accusativenavanītamayīm navanītamayyau navanītamayīḥ
Instrumentalnavanītamayyā navanītamayībhyām navanītamayībhiḥ
Dativenavanītamayyai navanītamayībhyām navanītamayībhyaḥ
Ablativenavanītamayyāḥ navanītamayībhyām navanītamayībhyaḥ
Genitivenavanītamayyāḥ navanītamayyoḥ navanītamayīnām
Locativenavanītamayyām navanītamayyoḥ navanītamayīṣu

Compound navanītamayi - navanītamayī -

Adverb -navanītamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria