सुबन्तावली ?नवनीतमयी

Roma

स्त्रीएकद्विबहु
प्रथमानवनीतमयी नवनीतमय्यौ नवनीतमय्यः
सम्बोधनम्नवनीतमयि नवनीतमय्यौ नवनीतमय्यः
द्वितीयानवनीतमयीम् नवनीतमय्यौ नवनीतमयीः
तृतीयानवनीतमय्या नवनीतमयीभ्याम् नवनीतमयीभिः
चतुर्थीनवनीतमय्यै नवनीतमयीभ्याम् नवनीतमयीभ्यः
पञ्चमीनवनीतमय्याः नवनीतमयीभ्याम् नवनीतमयीभ्यः
षष्ठीनवनीतमय्याः नवनीतमय्योः नवनीतमयीनाम्
सप्तमीनवनीतमय्याम् नवनीतमय्योः नवनीतमयीषु

समास नवनीतमयि नवनीतमयी

अव्यय ॰नवनीतमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria