Declension table of ?navanītakavi

Deva

MasculineSingularDualPlural
Nominativenavanītakaviḥ navanītakavī navanītakavayaḥ
Vocativenavanītakave navanītakavī navanītakavayaḥ
Accusativenavanītakavim navanītakavī navanītakavīn
Instrumentalnavanītakavinā navanītakavibhyām navanītakavibhiḥ
Dativenavanītakavaye navanītakavibhyām navanītakavibhyaḥ
Ablativenavanītakaveḥ navanītakavibhyām navanītakavibhyaḥ
Genitivenavanītakaveḥ navanītakavyoḥ navanītakavīnām
Locativenavanītakavau navanītakavyoḥ navanītakaviṣu

Compound navanītakavi -

Adverb -navanītakavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria