सुबन्तावली ?नवनीतकवि

Roma

पुमान्एकद्विबहु
प्रथमानवनीतकविः नवनीतकवी नवनीतकवयः
सम्बोधनम्नवनीतकवे नवनीतकवी नवनीतकवयः
द्वितीयानवनीतकविम् नवनीतकवी नवनीतकवीन्
तृतीयानवनीतकविना नवनीतकविभ्याम् नवनीतकविभिः
चतुर्थीनवनीतकवये नवनीतकविभ्याम् नवनीतकविभ्यः
पञ्चमीनवनीतकवेः नवनीतकविभ्याम् नवनीतकविभ्यः
षष्ठीनवनीतकवेः नवनीतकव्योः नवनीतकवीनाम्
सप्तमीनवनीतकवौ नवनीतकव्योः नवनीतकविषु

समास नवनीतकवि

अव्यय ॰नवनीतकवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria