Declension table of ?navajvararipurasa

Deva

MasculineSingularDualPlural
Nominativenavajvararipurasaḥ navajvararipurasau navajvararipurasāḥ
Vocativenavajvararipurasa navajvararipurasau navajvararipurasāḥ
Accusativenavajvararipurasam navajvararipurasau navajvararipurasān
Instrumentalnavajvararipurasena navajvararipurasābhyām navajvararipurasaiḥ navajvararipurasebhiḥ
Dativenavajvararipurasāya navajvararipurasābhyām navajvararipurasebhyaḥ
Ablativenavajvararipurasāt navajvararipurasābhyām navajvararipurasebhyaḥ
Genitivenavajvararipurasasya navajvararipurasayoḥ navajvararipurasānām
Locativenavajvararipurase navajvararipurasayoḥ navajvararipuraseṣu

Compound navajvararipurasa -

Adverb -navajvararipurasam -navajvararipurasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria