सुबन्तावली ?नवज्वररिपुरस

Roma

पुमान्एकद्विबहु
प्रथमानवज्वररिपुरसः नवज्वररिपुरसौ नवज्वररिपुरसाः
सम्बोधनम्नवज्वररिपुरस नवज्वररिपुरसौ नवज्वररिपुरसाः
द्वितीयानवज्वररिपुरसम् नवज्वररिपुरसौ नवज्वररिपुरसान्
तृतीयानवज्वररिपुरसेन नवज्वररिपुरसाभ्याम् नवज्वररिपुरसैः नवज्वररिपुरसेभिः
चतुर्थीनवज्वररिपुरसाय नवज्वररिपुरसाभ्याम् नवज्वररिपुरसेभ्यः
पञ्चमीनवज्वररिपुरसात् नवज्वररिपुरसाभ्याम् नवज्वररिपुरसेभ्यः
षष्ठीनवज्वररिपुरसस्य नवज्वररिपुरसयोः नवज्वररिपुरसानाम्
सप्तमीनवज्वररिपुरसे नवज्वररिपुरसयोः नवज्वररिपुरसेषु

समास नवज्वररिपुरस

अव्यय ॰नवज्वररिपुरसम् ॰नवज्वररिपुरसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria