Declension table of navaguṇitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | navaguṇitaḥ | navaguṇitau | navaguṇitāḥ |
Vocative | navaguṇita | navaguṇitau | navaguṇitāḥ |
Accusative | navaguṇitam | navaguṇitau | navaguṇitān |
Instrumental | navaguṇitena | navaguṇitābhyām | navaguṇitaiḥ |
Dative | navaguṇitāya | navaguṇitābhyām | navaguṇitebhyaḥ |
Ablative | navaguṇitāt | navaguṇitābhyām | navaguṇitebhyaḥ |
Genitive | navaguṇitasya | navaguṇitayoḥ | navaguṇitānām |
Locative | navaguṇite | navaguṇitayoḥ | navaguṇiteṣu |