Declension table of ?navagrahayāga

Deva

MasculineSingularDualPlural
Nominativenavagrahayāgaḥ navagrahayāgau navagrahayāgāḥ
Vocativenavagrahayāga navagrahayāgau navagrahayāgāḥ
Accusativenavagrahayāgam navagrahayāgau navagrahayāgān
Instrumentalnavagrahayāgeṇa navagrahayāgābhyām navagrahayāgaiḥ navagrahayāgebhiḥ
Dativenavagrahayāgāya navagrahayāgābhyām navagrahayāgebhyaḥ
Ablativenavagrahayāgāt navagrahayāgābhyām navagrahayāgebhyaḥ
Genitivenavagrahayāgasya navagrahayāgayoḥ navagrahayāgāṇām
Locativenavagrahayāge navagrahayāgayoḥ navagrahayāgeṣu

Compound navagrahayāga -

Adverb -navagrahayāgam -navagrahayāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria