सुबन्तावली ?नवग्रहयाग

Roma

पुमान्एकद्विबहु
प्रथमानवग्रहयागः नवग्रहयागौ नवग्रहयागाः
सम्बोधनम्नवग्रहयाग नवग्रहयागौ नवग्रहयागाः
द्वितीयानवग्रहयागम् नवग्रहयागौ नवग्रहयागान्
तृतीयानवग्रहयागेण नवग्रहयागाभ्याम् नवग्रहयागैः नवग्रहयागेभिः
चतुर्थीनवग्रहयागाय नवग्रहयागाभ्याम् नवग्रहयागेभ्यः
पञ्चमीनवग्रहयागात् नवग्रहयागाभ्याम् नवग्रहयागेभ्यः
षष्ठीनवग्रहयागस्य नवग्रहयागयोः नवग्रहयागाणाम्
सप्तमीनवग्रहयागे नवग्रहयागयोः नवग्रहयागेषु

समास नवग्रहयाग

अव्यय ॰नवग्रहयागम् ॰नवग्रहयागात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria