Declension table of ?navagrahamakhaśānti

Deva

FeminineSingularDualPlural
Nominativenavagrahamakhaśāntiḥ navagrahamakhaśāntī navagrahamakhaśāntayaḥ
Vocativenavagrahamakhaśānte navagrahamakhaśāntī navagrahamakhaśāntayaḥ
Accusativenavagrahamakhaśāntim navagrahamakhaśāntī navagrahamakhaśāntīḥ
Instrumentalnavagrahamakhaśāntyā navagrahamakhaśāntibhyām navagrahamakhaśāntibhiḥ
Dativenavagrahamakhaśāntyai navagrahamakhaśāntaye navagrahamakhaśāntibhyām navagrahamakhaśāntibhyaḥ
Ablativenavagrahamakhaśāntyāḥ navagrahamakhaśānteḥ navagrahamakhaśāntibhyām navagrahamakhaśāntibhyaḥ
Genitivenavagrahamakhaśāntyāḥ navagrahamakhaśānteḥ navagrahamakhaśāntyoḥ navagrahamakhaśāntīnām
Locativenavagrahamakhaśāntyām navagrahamakhaśāntau navagrahamakhaśāntyoḥ navagrahamakhaśāntiṣu

Compound navagrahamakhaśānti -

Adverb -navagrahamakhaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria