सुबन्तावली ?नवग्रहमखशान्ति

Roma

स्त्रीएकद्विबहु
प्रथमानवग्रहमखशान्तिः नवग्रहमखशान्ती नवग्रहमखशान्तयः
सम्बोधनम्नवग्रहमखशान्ते नवग्रहमखशान्ती नवग्रहमखशान्तयः
द्वितीयानवग्रहमखशान्तिम् नवग्रहमखशान्ती नवग्रहमखशान्तीः
तृतीयानवग्रहमखशान्त्या नवग्रहमखशान्तिभ्याम् नवग्रहमखशान्तिभिः
चतुर्थीनवग्रहमखशान्त्यै नवग्रहमखशान्तये नवग्रहमखशान्तिभ्याम् नवग्रहमखशान्तिभ्यः
पञ्चमीनवग्रहमखशान्त्याः नवग्रहमखशान्तेः नवग्रहमखशान्तिभ्याम् नवग्रहमखशान्तिभ्यः
षष्ठीनवग्रहमखशान्त्याः नवग्रहमखशान्तेः नवग्रहमखशान्त्योः नवग्रहमखशान्तीनाम्
सप्तमीनवग्रहमखशान्त्याम् नवग्रहमखशान्तौ नवग्रहमखशान्त्योः नवग्रहमखशान्तिषु

समास नवग्रहमखशान्ति

अव्यय ॰नवग्रहमखशान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria