Declension table of navagraha

Deva

NeuterSingularDualPlural
Nominativenavagraham navagrahe navagrahāṇi
Vocativenavagraha navagrahe navagrahāṇi
Accusativenavagraham navagrahe navagrahāṇi
Instrumentalnavagraheṇa navagrahābhyām navagrahaiḥ
Dativenavagrahāya navagrahābhyām navagrahebhyaḥ
Ablativenavagrahāt navagrahābhyām navagrahebhyaḥ
Genitivenavagrahasya navagrahayoḥ navagrahāṇām
Locativenavagrahe navagrahayoḥ navagraheṣu

Compound navagraha -

Adverb -navagraham -navagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria