सुबन्तावली नवग्रह

Roma

नपुंसकम्एकद्विबहु
प्रथमानवग्रहम् नवग्रहे नवग्रहाणि
सम्बोधनम्नवग्रह नवग्रहे नवग्रहाणि
द्वितीयानवग्रहम् नवग्रहे नवग्रहाणि
तृतीयानवग्रहेण नवग्रहाभ्याम् नवग्रहैः
चतुर्थीनवग्रहाय नवग्रहाभ्याम् नवग्रहेभ्यः
पञ्चमीनवग्रहात् नवग्रहाभ्याम् नवग्रहेभ्यः
षष्ठीनवग्रहस्य नवग्रहयोः नवग्रहाणाम्
सप्तमीनवग्रहे नवग्रहयोः नवग्रहेषु

समास नवग्रह

अव्यय ॰नवग्रहम् ॰नवग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria