Declension table of ?navacchadi

Deva

NeuterSingularDualPlural
Nominativenavacchadi navacchadinī navacchadīni
Vocativenavacchadi navacchadinī navacchadīni
Accusativenavacchadi navacchadinī navacchadīni
Instrumentalnavacchadinā navacchadibhyām navacchadibhiḥ
Dativenavacchadine navacchadibhyām navacchadibhyaḥ
Ablativenavacchadinaḥ navacchadibhyām navacchadibhyaḥ
Genitivenavacchadinaḥ navacchadinoḥ navacchadīnām
Locativenavacchadini navacchadinoḥ navacchadiṣu

Compound navacchadi -

Adverb -navacchadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria