सुबन्तावली ?नवच्छदि

Roma

नपुंसकम्एकद्विबहु
प्रथमानवच्छदि नवच्छदिनी नवच्छदीनि
सम्बोधनम्नवच्छदि नवच्छदिनी नवच्छदीनि
द्वितीयानवच्छदि नवच्छदिनी नवच्छदीनि
तृतीयानवच्छदिना नवच्छदिभ्याम् नवच्छदिभिः
चतुर्थीनवच्छदिने नवच्छदिभ्याम् नवच्छदिभ्यः
पञ्चमीनवच्छदिनः नवच्छदिभ्याम् नवच्छदिभ्यः
षष्ठीनवच्छदिनः नवच्छदिनोः नवच्छदीनाम्
सप्तमीनवच्छदिनि नवच्छदिनोः नवच्छदिषु

समास नवच्छदि

अव्यय ॰नवच्छदि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria