Declension table of ?navaṣaṭkā

Deva

FeminineSingularDualPlural
Nominativenavaṣaṭkā navaṣaṭke navaṣaṭkāḥ
Vocativenavaṣaṭke navaṣaṭke navaṣaṭkāḥ
Accusativenavaṣaṭkām navaṣaṭke navaṣaṭkāḥ
Instrumentalnavaṣaṭkayā navaṣaṭkābhyām navaṣaṭkābhiḥ
Dativenavaṣaṭkāyai navaṣaṭkābhyām navaṣaṭkābhyaḥ
Ablativenavaṣaṭkāyāḥ navaṣaṭkābhyām navaṣaṭkābhyaḥ
Genitivenavaṣaṭkāyāḥ navaṣaṭkayoḥ navaṣaṭkānām
Locativenavaṣaṭkāyām navaṣaṭkayoḥ navaṣaṭkāsu

Adverb -navaṣaṭkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria