सुबन्तावली ?नवषट्का

Roma

स्त्रीएकद्विबहु
प्रथमानवषट्का नवषट्के नवषट्काः
सम्बोधनम्नवषट्के नवषट्के नवषट्काः
द्वितीयानवषट्काम् नवषट्के नवषट्काः
तृतीयानवषट्कया नवषट्काभ्याम् नवषट्काभिः
चतुर्थीनवषट्कायै नवषट्काभ्याम् नवषट्काभ्यः
पञ्चमीनवषट्कायाः नवषट्काभ्याम् नवषट्काभ्यः
षष्ठीनवषट्कायाः नवषट्कयोः नवषट्कानाम्
सप्तमीनवषट्कायाम् नवषट्कयोः नवषट्कासु

अव्यय ॰नवषट्कम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria