Declension table of ?navaṣaṣṭitamī

Deva

FeminineSingularDualPlural
Nominativenavaṣaṣṭitamī navaṣaṣṭitamyau navaṣaṣṭitamyaḥ
Vocativenavaṣaṣṭitami navaṣaṣṭitamyau navaṣaṣṭitamyaḥ
Accusativenavaṣaṣṭitamīm navaṣaṣṭitamyau navaṣaṣṭitamīḥ
Instrumentalnavaṣaṣṭitamyā navaṣaṣṭitamībhyām navaṣaṣṭitamībhiḥ
Dativenavaṣaṣṭitamyai navaṣaṣṭitamībhyām navaṣaṣṭitamībhyaḥ
Ablativenavaṣaṣṭitamyāḥ navaṣaṣṭitamībhyām navaṣaṣṭitamībhyaḥ
Genitivenavaṣaṣṭitamyāḥ navaṣaṣṭitamyoḥ navaṣaṣṭitamīnām
Locativenavaṣaṣṭitamyām navaṣaṣṭitamyoḥ navaṣaṣṭitamīṣu

Compound navaṣaṣṭitami - navaṣaṣṭitamī -

Adverb -navaṣaṣṭitami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria