सुबन्तावली ?नवषष्टितमी

Roma

स्त्रीएकद्विबहु
प्रथमानवषष्टितमी नवषष्टितम्यौ नवषष्टितम्यः
सम्बोधनम्नवषष्टितमि नवषष्टितम्यौ नवषष्टितम्यः
द्वितीयानवषष्टितमीम् नवषष्टितम्यौ नवषष्टितमीः
तृतीयानवषष्टितम्या नवषष्टितमीभ्याम् नवषष्टितमीभिः
चतुर्थीनवषष्टितम्यै नवषष्टितमीभ्याम् नवषष्टितमीभ्यः
पञ्चमीनवषष्टितम्याः नवषष्टितमीभ्याम् नवषष्टितमीभ्यः
षष्ठीनवषष्टितम्याः नवषष्टितम्योः नवषष्टितमीनाम्
सप्तमीनवषष्टितम्याम् नवषष्टितम्योः नवषष्टितमीषु

समास नवषष्टितमि नवषष्टितमी

अव्यय ॰नवषष्टितमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria