Declension table of ?natamukhī

Deva

FeminineSingularDualPlural
Nominativenatamukhī natamukhyau natamukhyaḥ
Vocativenatamukhi natamukhyau natamukhyaḥ
Accusativenatamukhīm natamukhyau natamukhīḥ
Instrumentalnatamukhyā natamukhībhyām natamukhībhiḥ
Dativenatamukhyai natamukhībhyām natamukhībhyaḥ
Ablativenatamukhyāḥ natamukhībhyām natamukhībhyaḥ
Genitivenatamukhyāḥ natamukhyoḥ natamukhīnām
Locativenatamukhyām natamukhyoḥ natamukhīṣu

Compound natamukhi - natamukhī -

Adverb -natamukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria