सुबन्तावली ?नतमुखी

Roma

स्त्रीएकद्विबहु
प्रथमानतमुखी नतमुख्यौ नतमुख्यः
सम्बोधनम्नतमुखि नतमुख्यौ नतमुख्यः
द्वितीयानतमुखीम् नतमुख्यौ नतमुखीः
तृतीयानतमुख्या नतमुखीभ्याम् नतमुखीभिः
चतुर्थीनतमुख्यै नतमुखीभ्याम् नतमुखीभ्यः
पञ्चमीनतमुख्याः नतमुखीभ्याम् नतमुखीभ्यः
षष्ठीनतमुख्याः नतमुख्योः नतमुखीनाम्
सप्तमीनतमुख्याम् नतमुख्योः नतमुखीषु

समास नतमुखि नतमुखी

अव्यय ॰नतमुखि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria