Declension table of ?narottamadāsa

Deva

MasculineSingularDualPlural
Nominativenarottamadāsaḥ narottamadāsau narottamadāsāḥ
Vocativenarottamadāsa narottamadāsau narottamadāsāḥ
Accusativenarottamadāsam narottamadāsau narottamadāsān
Instrumentalnarottamadāsena narottamadāsābhyām narottamadāsaiḥ narottamadāsebhiḥ
Dativenarottamadāsāya narottamadāsābhyām narottamadāsebhyaḥ
Ablativenarottamadāsāt narottamadāsābhyām narottamadāsebhyaḥ
Genitivenarottamadāsasya narottamadāsayoḥ narottamadāsānām
Locativenarottamadāse narottamadāsayoḥ narottamadāseṣu

Compound narottamadāsa -

Adverb -narottamadāsam -narottamadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria