सुबन्तावली ?नरोत्तमदास

Roma

पुमान्एकद्विबहु
प्रथमानरोत्तमदासः नरोत्तमदासौ नरोत्तमदासाः
सम्बोधनम्नरोत्तमदास नरोत्तमदासौ नरोत्तमदासाः
द्वितीयानरोत्तमदासम् नरोत्तमदासौ नरोत्तमदासान्
तृतीयानरोत्तमदासेन नरोत्तमदासाभ्याम् नरोत्तमदासैः नरोत्तमदासेभिः
चतुर्थीनरोत्तमदासाय नरोत्तमदासाभ्याम् नरोत्तमदासेभ्यः
पञ्चमीनरोत्तमदासात् नरोत्तमदासाभ्याम् नरोत्तमदासेभ्यः
षष्ठीनरोत्तमदासस्य नरोत्तमदासयोः नरोत्तमदासानाम्
सप्तमीनरोत्तमदासे नरोत्तमदासयोः नरोत्तमदासेषु

समास नरोत्तमदास

अव्यय ॰नरोत्तमदासम् ॰नरोत्तमदासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria