Declension table of ?narmadātīragamana

Deva

NeuterSingularDualPlural
Nominativenarmadātīragamanam narmadātīragamane narmadātīragamanāni
Vocativenarmadātīragamana narmadātīragamane narmadātīragamanāni
Accusativenarmadātīragamanam narmadātīragamane narmadātīragamanāni
Instrumentalnarmadātīragamanena narmadātīragamanābhyām narmadātīragamanaiḥ
Dativenarmadātīragamanāya narmadātīragamanābhyām narmadātīragamanebhyaḥ
Ablativenarmadātīragamanāt narmadātīragamanābhyām narmadātīragamanebhyaḥ
Genitivenarmadātīragamanasya narmadātīragamanayoḥ narmadātīragamanānām
Locativenarmadātīragamane narmadātīragamanayoḥ narmadātīragamaneṣu

Compound narmadātīragamana -

Adverb -narmadātīragamanam -narmadātīragamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria