सुबन्तावली ?नर्मदातीरगमन

Roma

नपुंसकम्एकद्विबहु
प्रथमानर्मदातीरगमनम् नर्मदातीरगमने नर्मदातीरगमनानि
सम्बोधनम्नर्मदातीरगमन नर्मदातीरगमने नर्मदातीरगमनानि
द्वितीयानर्मदातीरगमनम् नर्मदातीरगमने नर्मदातीरगमनानि
तृतीयानर्मदातीरगमनेन नर्मदातीरगमनाभ्याम् नर्मदातीरगमनैः
चतुर्थीनर्मदातीरगमनाय नर्मदातीरगमनाभ्याम् नर्मदातीरगमनेभ्यः
पञ्चमीनर्मदातीरगमनात् नर्मदातीरगमनाभ्याम् नर्मदातीरगमनेभ्यः
षष्ठीनर्मदातीरगमनस्य नर्मदातीरगमनयोः नर्मदातीरगमनानाम्
सप्तमीनर्मदातीरगमने नर्मदातीरगमनयोः नर्मदातीरगमनेषु

समास नर्मदातीरगमन

अव्यय ॰नर्मदातीरगमनम् ॰नर्मदातीरगमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria