Declension table of ?narmadātaṭadeśa

Deva

MasculineSingularDualPlural
Nominativenarmadātaṭadeśaḥ narmadātaṭadeśau narmadātaṭadeśāḥ
Vocativenarmadātaṭadeśa narmadātaṭadeśau narmadātaṭadeśāḥ
Accusativenarmadātaṭadeśam narmadātaṭadeśau narmadātaṭadeśān
Instrumentalnarmadātaṭadeśena narmadātaṭadeśābhyām narmadātaṭadeśaiḥ narmadātaṭadeśebhiḥ
Dativenarmadātaṭadeśāya narmadātaṭadeśābhyām narmadātaṭadeśebhyaḥ
Ablativenarmadātaṭadeśāt narmadātaṭadeśābhyām narmadātaṭadeśebhyaḥ
Genitivenarmadātaṭadeśasya narmadātaṭadeśayoḥ narmadātaṭadeśānām
Locativenarmadātaṭadeśe narmadātaṭadeśayoḥ narmadātaṭadeśeṣu

Compound narmadātaṭadeśa -

Adverb -narmadātaṭadeśam -narmadātaṭadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria