सुबन्तावली ?नर्मदातटदेश

Roma

पुमान्एकद्विबहु
प्रथमानर्मदातटदेशः नर्मदातटदेशौ नर्मदातटदेशाः
सम्बोधनम्नर्मदातटदेश नर्मदातटदेशौ नर्मदातटदेशाः
द्वितीयानर्मदातटदेशम् नर्मदातटदेशौ नर्मदातटदेशान्
तृतीयानर्मदातटदेशेन नर्मदातटदेशाभ्याम् नर्मदातटदेशैः नर्मदातटदेशेभिः
चतुर्थीनर्मदातटदेशाय नर्मदातटदेशाभ्याम् नर्मदातटदेशेभ्यः
पञ्चमीनर्मदातटदेशात् नर्मदातटदेशाभ्याम् नर्मदातटदेशेभ्यः
षष्ठीनर्मदातटदेशस्य नर्मदातटदेशयोः नर्मदातटदेशानाम्
सप्तमीनर्मदातटदेशे नर्मदातटदेशयोः नर्मदातटदेशेषु

समास नर्मदातटदेश

अव्यय ॰नर्मदातटदेशम् ॰नर्मदातटदेशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria