Declension table of ?naravarottama

Deva

MasculineSingularDualPlural
Nominativenaravarottamaḥ naravarottamau naravarottamāḥ
Vocativenaravarottama naravarottamau naravarottamāḥ
Accusativenaravarottamam naravarottamau naravarottamān
Instrumentalnaravarottamena naravarottamābhyām naravarottamaiḥ naravarottamebhiḥ
Dativenaravarottamāya naravarottamābhyām naravarottamebhyaḥ
Ablativenaravarottamāt naravarottamābhyām naravarottamebhyaḥ
Genitivenaravarottamasya naravarottamayoḥ naravarottamānām
Locativenaravarottame naravarottamayoḥ naravarottameṣu

Compound naravarottama -

Adverb -naravarottamam -naravarottamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria