सुबन्तावली ?नरवरोत्तम

Roma

पुमान्एकद्विबहु
प्रथमानरवरोत्तमः नरवरोत्तमौ नरवरोत्तमाः
सम्बोधनम्नरवरोत्तम नरवरोत्तमौ नरवरोत्तमाः
द्वितीयानरवरोत्तमम् नरवरोत्तमौ नरवरोत्तमान्
तृतीयानरवरोत्तमेन नरवरोत्तमाभ्याम् नरवरोत्तमैः नरवरोत्तमेभिः
चतुर्थीनरवरोत्तमाय नरवरोत्तमाभ्याम् नरवरोत्तमेभ्यः
पञ्चमीनरवरोत्तमात् नरवरोत्तमाभ्याम् नरवरोत्तमेभ्यः
षष्ठीनरवरोत्तमस्य नरवरोत्तमयोः नरवरोत्तमानाम्
सप्तमीनरवरोत्तमे नरवरोत्तमयोः नरवरोत्तमेषु

समास नरवरोत्तम

अव्यय ॰नरवरोत्तमम् ॰नरवरोत्तमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria