Declension table of ?naravāhanadattīya

Deva

MasculineSingularDualPlural
Nominativenaravāhanadattīyaḥ naravāhanadattīyau naravāhanadattīyāḥ
Vocativenaravāhanadattīya naravāhanadattīyau naravāhanadattīyāḥ
Accusativenaravāhanadattīyam naravāhanadattīyau naravāhanadattīyān
Instrumentalnaravāhanadattīyena naravāhanadattīyābhyām naravāhanadattīyaiḥ naravāhanadattīyebhiḥ
Dativenaravāhanadattīyāya naravāhanadattīyābhyām naravāhanadattīyebhyaḥ
Ablativenaravāhanadattīyāt naravāhanadattīyābhyām naravāhanadattīyebhyaḥ
Genitivenaravāhanadattīyasya naravāhanadattīyayoḥ naravāhanadattīyānām
Locativenaravāhanadattīye naravāhanadattīyayoḥ naravāhanadattīyeṣu

Compound naravāhanadattīya -

Adverb -naravāhanadattīyam -naravāhanadattīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria