सुबन्तावली ?नरवाहनदत्तीय

Roma

पुमान्एकद्विबहु
प्रथमानरवाहनदत्तीयः नरवाहनदत्तीयौ नरवाहनदत्तीयाः
सम्बोधनम्नरवाहनदत्तीय नरवाहनदत्तीयौ नरवाहनदत्तीयाः
द्वितीयानरवाहनदत्तीयम् नरवाहनदत्तीयौ नरवाहनदत्तीयान्
तृतीयानरवाहनदत्तीयेन नरवाहनदत्तीयाभ्याम् नरवाहनदत्तीयैः नरवाहनदत्तीयेभिः
चतुर्थीनरवाहनदत्तीयाय नरवाहनदत्तीयाभ्याम् नरवाहनदत्तीयेभ्यः
पञ्चमीनरवाहनदत्तीयात् नरवाहनदत्तीयाभ्याम् नरवाहनदत्तीयेभ्यः
षष्ठीनरवाहनदत्तीयस्य नरवाहनदत्तीययोः नरवाहनदत्तीयानाम्
सप्तमीनरवाहनदत्तीये नरवाहनदत्तीययोः नरवाहनदत्तीयेषु

समास नरवाहनदत्तीय

अव्यय ॰नरवाहनदत्तीयम् ॰नरवाहनदत्तीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria