Declension table of ?naravāhanadattacaritamayī

Deva

FeminineSingularDualPlural
Nominativenaravāhanadattacaritamayī naravāhanadattacaritamayyau naravāhanadattacaritamayyaḥ
Vocativenaravāhanadattacaritamayi naravāhanadattacaritamayyau naravāhanadattacaritamayyaḥ
Accusativenaravāhanadattacaritamayīm naravāhanadattacaritamayyau naravāhanadattacaritamayīḥ
Instrumentalnaravāhanadattacaritamayyā naravāhanadattacaritamayībhyām naravāhanadattacaritamayībhiḥ
Dativenaravāhanadattacaritamayyai naravāhanadattacaritamayībhyām naravāhanadattacaritamayībhyaḥ
Ablativenaravāhanadattacaritamayyāḥ naravāhanadattacaritamayībhyām naravāhanadattacaritamayībhyaḥ
Genitivenaravāhanadattacaritamayyāḥ naravāhanadattacaritamayyoḥ naravāhanadattacaritamayīnām
Locativenaravāhanadattacaritamayyām naravāhanadattacaritamayyoḥ naravāhanadattacaritamayīṣu

Compound naravāhanadattacaritamayi - naravāhanadattacaritamayī -

Adverb -naravāhanadattacaritamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria