सुबन्तावली ?नरवाहनदत्तचरितमयी

Roma

स्त्रीएकद्विबहु
प्रथमानरवाहनदत्तचरितमयी नरवाहनदत्तचरितमय्यौ नरवाहनदत्तचरितमय्यः
सम्बोधनम्नरवाहनदत्तचरितमयि नरवाहनदत्तचरितमय्यौ नरवाहनदत्तचरितमय्यः
द्वितीयानरवाहनदत्तचरितमयीम् नरवाहनदत्तचरितमय्यौ नरवाहनदत्तचरितमयीः
तृतीयानरवाहनदत्तचरितमय्या नरवाहनदत्तचरितमयीभ्याम् नरवाहनदत्तचरितमयीभिः
चतुर्थीनरवाहनदत्तचरितमय्यै नरवाहनदत्तचरितमयीभ्याम् नरवाहनदत्तचरितमयीभ्यः
पञ्चमीनरवाहनदत्तचरितमय्याः नरवाहनदत्तचरितमयीभ्याम् नरवाहनदत्तचरितमयीभ्यः
षष्ठीनरवाहनदत्तचरितमय्याः नरवाहनदत्तचरितमय्योः नरवाहनदत्तचरितमयीनाम्
सप्तमीनरवाहनदत्तचरितमय्याम् नरवाहनदत्तचरितमय्योः नरवाहनदत्तचरितमयीषु

समास नरवाहनदत्तचरितमयि नरवाहनदत्तचरितमयी

अव्यय ॰नरवाहनदत्तचरितमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria