Declension table of ?narasiṃharṣabhakṣetramāhātmya

Deva

NeuterSingularDualPlural
Nominativenarasiṃharṣabhakṣetramāhātmyam narasiṃharṣabhakṣetramāhātmye narasiṃharṣabhakṣetramāhātmyāni
Vocativenarasiṃharṣabhakṣetramāhātmya narasiṃharṣabhakṣetramāhātmye narasiṃharṣabhakṣetramāhātmyāni
Accusativenarasiṃharṣabhakṣetramāhātmyam narasiṃharṣabhakṣetramāhātmye narasiṃharṣabhakṣetramāhātmyāni
Instrumentalnarasiṃharṣabhakṣetramāhātmyena narasiṃharṣabhakṣetramāhātmyābhyām narasiṃharṣabhakṣetramāhātmyaiḥ
Dativenarasiṃharṣabhakṣetramāhātmyāya narasiṃharṣabhakṣetramāhātmyābhyām narasiṃharṣabhakṣetramāhātmyebhyaḥ
Ablativenarasiṃharṣabhakṣetramāhātmyāt narasiṃharṣabhakṣetramāhātmyābhyām narasiṃharṣabhakṣetramāhātmyebhyaḥ
Genitivenarasiṃharṣabhakṣetramāhātmyasya narasiṃharṣabhakṣetramāhātmyayoḥ narasiṃharṣabhakṣetramāhātmyānām
Locativenarasiṃharṣabhakṣetramāhātmye narasiṃharṣabhakṣetramāhātmyayoḥ narasiṃharṣabhakṣetramāhātmyeṣu

Compound narasiṃharṣabhakṣetramāhātmya -

Adverb -narasiṃharṣabhakṣetramāhātmyam -narasiṃharṣabhakṣetramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria