सुबन्तावली ?नरसिंहर्षभक्षेत्रमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमानरसिंहर्षभक्षेत्रमाहात्म्यम् नरसिंहर्षभक्षेत्रमाहात्म्ये नरसिंहर्षभक्षेत्रमाहात्म्यानि
सम्बोधनम्नरसिंहर्षभक्षेत्रमाहात्म्य नरसिंहर्षभक्षेत्रमाहात्म्ये नरसिंहर्षभक्षेत्रमाहात्म्यानि
द्वितीयानरसिंहर्षभक्षेत्रमाहात्म्यम् नरसिंहर्षभक्षेत्रमाहात्म्ये नरसिंहर्षभक्षेत्रमाहात्म्यानि
तृतीयानरसिंहर्षभक्षेत्रमाहात्म्येन नरसिंहर्षभक्षेत्रमाहात्म्याभ्याम् नरसिंहर्षभक्षेत्रमाहात्म्यैः
चतुर्थीनरसिंहर्षभक्षेत्रमाहात्म्याय नरसिंहर्षभक्षेत्रमाहात्म्याभ्याम् नरसिंहर्षभक्षेत्रमाहात्म्येभ्यः
पञ्चमीनरसिंहर्षभक्षेत्रमाहात्म्यात् नरसिंहर्षभक्षेत्रमाहात्म्याभ्याम् नरसिंहर्षभक्षेत्रमाहात्म्येभ्यः
षष्ठीनरसिंहर्षभक्षेत्रमाहात्म्यस्य नरसिंहर्षभक्षेत्रमाहात्म्ययोः नरसिंहर्षभक्षेत्रमाहात्म्यानाम्
सप्तमीनरसिंहर्षभक्षेत्रमाहात्म्ये नरसिंहर्षभक्षेत्रमाहात्म्ययोः नरसिंहर्षभक्षेत्रमाहात्म्येषु

समास नरसिंहर्षभक्षेत्रमाहात्म्य

अव्यय ॰नरसिंहर्षभक्षेत्रमाहात्म्यम् ॰नरसिंहर्षभक्षेत्रमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria