Declension table of ?narapatijayasūra

Deva

MasculineSingularDualPlural
Nominativenarapatijayasūraḥ narapatijayasūrau narapatijayasūrāḥ
Vocativenarapatijayasūra narapatijayasūrau narapatijayasūrāḥ
Accusativenarapatijayasūram narapatijayasūrau narapatijayasūrān
Instrumentalnarapatijayasūreṇa narapatijayasūrābhyām narapatijayasūraiḥ narapatijayasūrebhiḥ
Dativenarapatijayasūrāya narapatijayasūrābhyām narapatijayasūrebhyaḥ
Ablativenarapatijayasūrāt narapatijayasūrābhyām narapatijayasūrebhyaḥ
Genitivenarapatijayasūrasya narapatijayasūrayoḥ narapatijayasūrāṇām
Locativenarapatijayasūre narapatijayasūrayoḥ narapatijayasūreṣu

Compound narapatijayasūra -

Adverb -narapatijayasūram -narapatijayasūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria