सुबन्तावली ?नरपतिजयसूर

Roma

पुमान्एकद्विबहु
प्रथमानरपतिजयसूरः नरपतिजयसूरौ नरपतिजयसूराः
सम्बोधनम्नरपतिजयसूर नरपतिजयसूरौ नरपतिजयसूराः
द्वितीयानरपतिजयसूरम् नरपतिजयसूरौ नरपतिजयसूरान्
तृतीयानरपतिजयसूरेण नरपतिजयसूराभ्याम् नरपतिजयसूरैः नरपतिजयसूरेभिः
चतुर्थीनरपतिजयसूराय नरपतिजयसूराभ्याम् नरपतिजयसूरेभ्यः
पञ्चमीनरपतिजयसूरात् नरपतिजयसूराभ्याम् नरपतिजयसूरेभ्यः
षष्ठीनरपतिजयसूरस्य नरपतिजयसूरयोः नरपतिजयसूराणाम्
सप्तमीनरपतिजयसूरे नरपतिजयसूरयोः नरपतिजयसूरेषु

समास नरपतिजयसूर

अव्यय ॰नरपतिजयसूरम् ॰नरपतिजयसूरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria