Declension table of ?naranāthāsana

Deva

NeuterSingularDualPlural
Nominativenaranāthāsanam naranāthāsane naranāthāsanāni
Vocativenaranāthāsana naranāthāsane naranāthāsanāni
Accusativenaranāthāsanam naranāthāsane naranāthāsanāni
Instrumentalnaranāthāsanena naranāthāsanābhyām naranāthāsanaiḥ
Dativenaranāthāsanāya naranāthāsanābhyām naranāthāsanebhyaḥ
Ablativenaranāthāsanāt naranāthāsanābhyām naranāthāsanebhyaḥ
Genitivenaranāthāsanasya naranāthāsanayoḥ naranāthāsanānām
Locativenaranāthāsane naranāthāsanayoḥ naranāthāsaneṣu

Compound naranāthāsana -

Adverb -naranāthāsanam -naranāthāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria