सुबन्तावली ?नरनाथासन

Roma

नपुंसकम्एकद्विबहु
प्रथमानरनाथासनम् नरनाथासने नरनाथासनानि
सम्बोधनम्नरनाथासन नरनाथासने नरनाथासनानि
द्वितीयानरनाथासनम् नरनाथासने नरनाथासनानि
तृतीयानरनाथासनेन नरनाथासनाभ्याम् नरनाथासनैः
चतुर्थीनरनाथासनाय नरनाथासनाभ्याम् नरनाथासनेभ्यः
पञ्चमीनरनाथासनात् नरनाथासनाभ्याम् नरनाथासनेभ्यः
षष्ठीनरनाथासनस्य नरनाथासनयोः नरनाथासनानाम्
सप्तमीनरनाथासने नरनाथासनयोः नरनाथासनेषु

समास नरनाथासन

अव्यय ॰नरनाथासनम् ॰नरनाथासनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria