Declension table of ?naranārīvilakṣaṇā

Deva

FeminineSingularDualPlural
Nominativenaranārīvilakṣaṇā naranārīvilakṣaṇe naranārīvilakṣaṇāḥ
Vocativenaranārīvilakṣaṇe naranārīvilakṣaṇe naranārīvilakṣaṇāḥ
Accusativenaranārīvilakṣaṇām naranārīvilakṣaṇe naranārīvilakṣaṇāḥ
Instrumentalnaranārīvilakṣaṇayā naranārīvilakṣaṇābhyām naranārīvilakṣaṇābhiḥ
Dativenaranārīvilakṣaṇāyai naranārīvilakṣaṇābhyām naranārīvilakṣaṇābhyaḥ
Ablativenaranārīvilakṣaṇāyāḥ naranārīvilakṣaṇābhyām naranārīvilakṣaṇābhyaḥ
Genitivenaranārīvilakṣaṇāyāḥ naranārīvilakṣaṇayoḥ naranārīvilakṣaṇānām
Locativenaranārīvilakṣaṇāyām naranārīvilakṣaṇayoḥ naranārīvilakṣaṇāsu

Adverb -naranārīvilakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria