सुबन्तावली ?नरनारीविलक्षणा

Roma

स्त्रीएकद्विबहु
प्रथमानरनारीविलक्षणा नरनारीविलक्षणे नरनारीविलक्षणाः
सम्बोधनम्नरनारीविलक्षणे नरनारीविलक्षणे नरनारीविलक्षणाः
द्वितीयानरनारीविलक्षणाम् नरनारीविलक्षणे नरनारीविलक्षणाः
तृतीयानरनारीविलक्षणया नरनारीविलक्षणाभ्याम् नरनारीविलक्षणाभिः
चतुर्थीनरनारीविलक्षणायै नरनारीविलक्षणाभ्याम् नरनारीविलक्षणाभ्यः
पञ्चमीनरनारीविलक्षणायाः नरनारीविलक्षणाभ्याम् नरनारीविलक्षणाभ्यः
षष्ठीनरनारीविलक्षणायाः नरनारीविलक्षणयोः नरनारीविलक्षणानाम्
सप्तमीनरनारीविलक्षणायाम् नरनारीविलक्षणयोः नरनारीविलक्षणासु

अव्यय ॰नरनारीविलक्षणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria