Declension table of ?narakavāsa

Deva

MasculineSingularDualPlural
Nominativenarakavāsaḥ narakavāsau narakavāsāḥ
Vocativenarakavāsa narakavāsau narakavāsāḥ
Accusativenarakavāsam narakavāsau narakavāsān
Instrumentalnarakavāsena narakavāsābhyām narakavāsaiḥ narakavāsebhiḥ
Dativenarakavāsāya narakavāsābhyām narakavāsebhyaḥ
Ablativenarakavāsāt narakavāsābhyām narakavāsebhyaḥ
Genitivenarakavāsasya narakavāsayoḥ narakavāsānām
Locativenarakavāse narakavāsayoḥ narakavāseṣu

Compound narakavāsa -

Adverb -narakavāsam -narakavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria