सुबन्तावली ?नरकवास

Roma

पुमान्एकद्विबहु
प्रथमानरकवासः नरकवासौ नरकवासाः
सम्बोधनम्नरकवास नरकवासौ नरकवासाः
द्वितीयानरकवासम् नरकवासौ नरकवासान्
तृतीयानरकवासेन नरकवासाभ्याम् नरकवासैः नरकवासेभिः
चतुर्थीनरकवासाय नरकवासाभ्याम् नरकवासेभ्यः
पञ्चमीनरकवासात् नरकवासाभ्याम् नरकवासेभ्यः
षष्ठीनरकवासस्य नरकवासयोः नरकवासानाम्
सप्तमीनरकवासे नरकवासयोः नरकवासेषु

समास नरकवास

अव्यय ॰नरकवासम् ॰नरकवासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria