Declension table of ?narakāvāsa

Deva

MasculineSingularDualPlural
Nominativenarakāvāsaḥ narakāvāsau narakāvāsāḥ
Vocativenarakāvāsa narakāvāsau narakāvāsāḥ
Accusativenarakāvāsam narakāvāsau narakāvāsān
Instrumentalnarakāvāsena narakāvāsābhyām narakāvāsaiḥ narakāvāsebhiḥ
Dativenarakāvāsāya narakāvāsābhyām narakāvāsebhyaḥ
Ablativenarakāvāsāt narakāvāsābhyām narakāvāsebhyaḥ
Genitivenarakāvāsasya narakāvāsayoḥ narakāvāsānām
Locativenarakāvāse narakāvāsayoḥ narakāvāseṣu

Compound narakāvāsa -

Adverb -narakāvāsam -narakāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria