सुबन्तावली ?नरकावास

Roma

पुमान्एकद्विबहु
प्रथमानरकावासः नरकावासौ नरकावासाः
सम्बोधनम्नरकावास नरकावासौ नरकावासाः
द्वितीयानरकावासम् नरकावासौ नरकावासान्
तृतीयानरकावासेन नरकावासाभ्याम् नरकावासैः नरकावासेभिः
चतुर्थीनरकावासाय नरकावासाभ्याम् नरकावासेभ्यः
पञ्चमीनरकावासात् नरकावासाभ्याम् नरकावासेभ्यः
षष्ठीनरकावासस्य नरकावासयोः नरकावासानाम्
सप्तमीनरकावासे नरकावासयोः नरकावासेषु

समास नरकावास

अव्यय ॰नरकावासम् ॰नरकावासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria