Declension table of ?naradattā

Deva

FeminineSingularDualPlural
Nominativenaradattā naradatte naradattāḥ
Vocativenaradatte naradatte naradattāḥ
Accusativenaradattām naradatte naradattāḥ
Instrumentalnaradattayā naradattābhyām naradattābhiḥ
Dativenaradattāyai naradattābhyām naradattābhyaḥ
Ablativenaradattāyāḥ naradattābhyām naradattābhyaḥ
Genitivenaradattāyāḥ naradattayoḥ naradattānām
Locativenaradattāyām naradattayoḥ naradattāsu

Adverb -naradattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria