सुबन्तावली ?नरदत्ता

Roma

स्त्रीएकद्विबहु
प्रथमानरदत्ता नरदत्ते नरदत्ताः
सम्बोधनम्नरदत्ते नरदत्ते नरदत्ताः
द्वितीयानरदत्ताम् नरदत्ते नरदत्ताः
तृतीयानरदत्तया नरदत्ताभ्याम् नरदत्ताभिः
चतुर्थीनरदत्तायै नरदत्ताभ्याम् नरदत्ताभ्यः
पञ्चमीनरदत्तायाः नरदत्ताभ्याम् नरदत्ताभ्यः
षष्ठीनरदत्तायाः नरदत्तयोः नरदत्तानाम्
सप्तमीनरदत्तायाम् नरदत्तयोः नरदत्तासु

अव्यय ॰नरदत्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria